Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 7

preritāḥ 7:26-45

Help us?
Click on verse(s) to share them!
26tatpare 'hani teṣām ubhayo rjanayo rvākkalaha upasthite sati mūsāḥ samīpaṁ gatvā tayo rmelanaṁ karttuṁ matiṁ kṛtvā kathayāmāsa, he mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27tataḥ samīpavāsinaṁ prati yo jano'nyāyaṁ cakāra sa taṁ dūrīkṛtya kathayāmāsa, asmākamupari śāstṛtvavicārayitṛtvapadayoḥ kastvāṁ niyuktavān?
28hyo yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29tadā mūsā etādṛśīṁ kathāṁ śrutvā palāyanaṁ cakre, tato midiyanadeśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñāte|
30anantaraṁ catvāriṁśadvatsareṣu gateṣu sīnayaparvvatasya prāntare prajvalitastambasya vahniśikhāyāṁ parameśvaradūtastasmai darśanaṁ dadau|
31mūsāstasmin darśane vismayaṁ matvā viśeṣaṁ jñātuṁ nikaṭaṁ gacchati,
32etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|
33parameśvarastaṁ jagāda, tava pādayoḥ pāduke mocaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34ahaṁ misaradeśasthānāṁ nijalokānāṁ durddaśāṁ nitāntam apaśyaṁ, teṣāṁ kātaryyoktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradeśaṁ tvāṁ preṣayāmi|
35kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|
36sa ca misaradeśe sūphnāmni samudre ca paścāt catvāriṁśadvatsarān yāvat mahāprāntare nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kṛtvā samānināya|
37prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|
38mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|
39asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,
40asmākam agre'gre gantuुm asmadarthaṁ devagaṇaṁ nirmmāhi yato yo mūsā asmān misaradeśād bahiḥ kṛtvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyate|
41tasmin samaye te govatsākṛtiṁ pratimāṁ nirmmāya tāmuddiśya naivedyamutmṛjya svahastakṛtavastunā ānanditavantaḥ|
42tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|
43kintu vo molakākhyasya devasya dūṣyameva ca| yuṣmākaṁ rimphanākhyāyā devatāyāśca tārakā| etayorubhayo rmūrtī yuṣmābhiḥ paripūjite| ato yuṣmāṁstu bābelaḥ pāraṁ neṣyāmi niścitaṁ|
44aparañca yannidarśanam apaśyastadanusāreṇa dūṣyaṁ nirmmāhi yasmin īśvaro mūsām etadvākyaṁ babhāṣe tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntare tasthau|
45paścāt yihośūyena sahitaisteṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ sveṣāṁ sammukhād īśvareṇa dūrīkṛtānām anyadeśīyānāṁ deśādhikṛtikāle samānītaṁ tad dūṣyaṁ dāyūdodhikāraṁ yāvat tatra sthāna āsīt|

Read preritāḥ 7preritāḥ 7
Compare preritāḥ 7:26-45preritāḥ 7:26-45