Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 2

preritāḥ 2:7-21

Help us?
Click on verse(s) to share them!
7sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
8tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
9pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-
10phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam
11asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|
12itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?
13apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|
14tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
15idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
16kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
18varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
19ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
21kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||

Read preritāḥ 2preritāḥ 2
Compare preritāḥ 2:7-21preritāḥ 2:7-21