Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 27

preritāḥ 27:1-41

Help us?
Click on verse(s) to share them!
1jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|
2vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|
3parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|
4tasmāt pote mocite sati sammukhavāyoḥ sambhavād vayaṁ kupropadvīpasya tīrasamīpena gatavantaḥ|
5kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādeśāntargataṁ murānagaram upātiṣṭhāma|
6tatsthānād itāliyādeśaṁ gacchati yaḥ sikandariyānagarasya potastaṁ tatra prāpya śatasenāpatistaṁ potam asmān ārohayat|
7tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiेḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|
8kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|
9itthaṁ bahutithaḥ kālo yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkare sati paulo vinayena kathitavān,
10he mahecchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ kleśā bahūnāmapacayāśca bhaviṣyanti, te kevalaṁ potasāmagryoriti nahi, kintvasmākaṁ prāṇānāmapi|
11tadā śatasenāpatiḥ pauैेloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|
12tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|
13tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|
14kintvalpakṣaṇāt parameva urakludonnāmā pratikūlaḥ pracaṇḍo vāyu rvahan pote'lagīt
15tasyābhimukhaṁ gantum potasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|
16anantaraṁ klaudīnāmna upadvīpasya kūlasamīpena potaṁ gamayitvā bahunā kaṣṭena kṣudranāvam arakṣāma|
17te tāmāruhya rajjcā potasyādhobhāgam abadhnan tadanantaraṁ cet poto saikate lagatīti bhayād vātavasanānyamocayan tataḥ poto vāyunā cālitaḥ|
18kintu kramaśo vāyoḥ prabalatvāt poto dolāyamāno'bhavat parasmin divase potasthāni katipayāni dravyāṇi toye nikṣiptāni|
19tṛtīyadivase vayaṁ svahastaiḥ potasajjanadravyāṇi nikṣiptavantaḥ|
20tato bahudināni yāvat sūryyanakṣatrādīni samācchannāni tato 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
21bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|
22kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ekasyāpi prāṇino hāni rna bhaviṣyati, kevalasya potasya hāni rbhaviṣyati|
23yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,
24he paula mā bhaiṣīḥ kaisarasya sammukhe tvayopasthātavyaṁ; tavaitān saṅgino lokān īśvarastubhyaṁ dattavān|
25ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,
26kintu kasyacid upadvīpasyopari patitavyam asmābhiḥ|
27tataḥ param ādriyāsamudre potastathaiva dolāyamānaḥ san itastato gacchan caturdaśadivasasya rātre rdvitīyapraharasamaye kasyacit sthalasya samīpamupatiṣṭhatīti potīyalokā anvamanyanta|
28tataste jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dṛṣṭvā
29cet pāṣāṇe lagatīti bhayāt potasya paścādbhāgataścaturo laṅgarān nikṣipya divākaram apekṣya sarvve sthitavantaḥ|
30kintu potīyalokāḥ potāgrabhāge laṅgaranikṣepaṁ chalaṁ kṛtvā jaladhau kṣudranāvam avarohya palāyitum aceṣṭanta|
31tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|
32tadā senāgaṇo rajjūn chitvā nāvaṁ jale patitum adadāt|
33prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|
34ato vinayeे'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|
35iti vyāhṛtya paulaṁ pūpaṁ gṛhītveśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhoktum ārabdhavān|
36anantaraṁ sarvve ca susthirāḥ santaḥ khādyāni parpyagṛhlan|
37asmākaṁ pote ṣaṭsaptatyadhikaśatadvayalokā āsan|
38sarvveṣu lokeṣu yatheṣṭaṁ bhuktavatsu potasthan godhūmān jaladhau nikṣipya taiḥ potasya bhāro laghūkṛtaḥ|
39dine jāte'pi sa ko deśa iti tadā na paryyacīyata; kintu tatra samataṭam ekaṁ khātaṁ dṛṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ potaṁ gamayāma iti matiṁ kṛtvā te laṅgarān chittvā jaladhau tyaktavantaḥ|
40tathā karṇabandhanaṁ mocayitvā pradhānaṁ vātavasanam uttolya tīrasamīpaṁ gatavantaḥ|
41kintu dvayoḥ samudrayoḥ saṅgamasthāne saikatopari pote nikṣipte 'grabhāge bādhite paścādbhāge prabalataraṅgo'lagat tena poto bhagnaḥ|

Read preritāḥ 27preritāḥ 27
Compare preritāḥ 27:1-41preritāḥ 27:1-41