Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 26

preritāḥ 26:15-32

Help us?
Click on verse(s) to share them!
15tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
16kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
17viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
18yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|
19he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ
20prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|
21etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|
22tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati
23bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
24tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|
25sa uktavān he mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivecanīyañca vākyaṁ prastaumi|
26yasya sākṣād akṣobhaḥ san kathāṁ kathayāmi sa rājā tadvṛttāntaṁ jānāti tasya samīpe kimapi guptaṁ neti mayā niścitaṁ budhyate yatastad vijane na kṛtaṁ|
27he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|
28tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|
29tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|
30etasyāṁ kathāyāṁ kathitāyāṁ sa rājā so'dhipati rbarṇīkī sabhāsthā lokāśca tasmād utthāya
31gopane parasparaṁ vivicya kathitavanta eṣa jano bandhanārhaṁ prāṇahananārhaṁ vā kimapi karmma nākarot|
32tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|

Read preritāḥ 26preritāḥ 26
Compare preritāḥ 26:15-32preritāḥ 26:15-32