Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 26

preritāḥ 26:1-27

Help us?
Click on verse(s) to share them!
1tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|
2he āgripparāja yatkāraṇādahaṁ yihūdīyairapavādito 'bhavaṁ tasya vṛttāntam adya bhavataḥ sākṣān nivedayitumanumatoham idaṁ svīyaṁ paramaṁ bhāgyaṁ manye;
3yato yihūdīyalokānāṁ madhye yā yā rītiḥ sūkṣmavicārāśca santi teṣu bhavān vijñatamaḥ; ataeva prārthaye dhairyyamavalambya mama nivedanaṁ śṛṇotu|
4ahaṁ yirūśālamnagare svadeśīyalokānāṁ madhye tiṣṭhan ā yauvanakālād yadrūpam ācaritavān tad yihūdīyalokāḥ sarvve vidanti|
5asmākaṁ sarvvebhyaḥ śuddhatamaṁ yat phirūśīyamataṁ tadavalambī bhūtvāhaṁ kālaṁ yāpitavān ye janā ā bālyakālān māṁ jānānti te etādṛśaṁ sākṣyaṁ yadi dadāti tarhi dātuṁ śaknuvanti|
6kintu he āgripparāja īśvaro'smākaṁ pūrvvapuruṣāṇāṁ nikaṭe yad aṅgīkṛtavān tasya pratyāśāhetoraham idānīṁ vicārasthāne daṇḍāyamānosmi|
7tasyāṅgīkārasya phalaṁ prāptum asmākaṁ dvādaśavaṁśā divāniśaṁ mahāyatnād īśvarasevanaṁ kṛtvā yāṁ pratyāśāṁ kurvvanti tasyāḥ pratyāśāyā hetorahaṁ yihūdīyairapavādito'bhavam|
8īśvaro mṛtān utthāpayiṣyatīti vākyaṁ yuṣmākaṁ nikaṭe'sambhavaṁ kuto bhavet?
9nāsaratīyayīśo rnāmno viruddhaṁ nānāprakārapratikūlācaraṇam ucitam ityahaṁ manasi yathārthaṁ vijñāya
10yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|
11vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|
12itthaṁ pradhānayājakasya samīpāt śaktim ājñāpatrañca labdhvā dammeṣaknagaraṁ gatavān|
13tadāhaṁ he rājan mārgamadhye madhyāhnakāle mama madīyasaṅgināṁ lokānāñca catasṛṣu dikṣu gagaṇāt prakāśamānāṁ bhāskaratopi tejasvatīṁ dīptiṁ dṛṣṭavān|
14tasmād asmāsu sarvveṣu bhūmau patiteṣu satsu he śaula hai śaula kuto māṁ tāḍayasi? kaṇṭakānāṁ mukhe pādāhananaṁ tava duḥsādhyam ibrīyabhāṣayā gadita etādṛśa ekaḥ śabdo mayā śrutaḥ|
15tadāhaṁ pṛṣṭavān he prabho ko bhavān? tataḥ sa kathitavān yaṁ yīśuṁ tvaṁ tāḍayasi sohaṁ,
16kintu samuttiṣṭha tvaṁ yad dṛṣṭavān itaḥ punañca yadyat tvāṁ darśayiṣyāmi teṣāṁ sarvveṣāṁ kāryyāṇāṁ tvāṁ sākṣiṇaṁ mama sevakañca karttum darśanam adām|
17viśeṣato yihūdīyalokebhyo bhinnajātīyebhyaśca tvāṁ manonītaṁ kṛtvā teṣāṁ yathā pāpamocanaṁ bhavati
18yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|
19he āgripparāja etādṛśaṁ svargīyapratyādeśaṁ agrāhyam akṛtvāhaṁ
20prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|
21etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|
22tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati
23bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|
24tasyamāṁ kathāṁ niśamya phīṣṭa uccaiḥ svareṇa kathitavān he paula tvam unmattosi bahuvidyābhyāsena tvaṁ hatajñāno jātaḥ|
25sa uktavān he mahāmahima phīṣṭa nāham unmattaḥ kintu satyaṁ vivecanīyañca vākyaṁ prastaumi|
26yasya sākṣād akṣobhaḥ san kathāṁ kathayāmi sa rājā tadvṛttāntaṁ jānāti tasya samīpe kimapi guptaṁ neti mayā niścitaṁ budhyate yatastad vijane na kṛtaṁ|
27he āgripparāja bhavān kiṁ bhaviṣyadvādigaṇoktāni vākyāni pratyeti? bhavān pratyeti tadahaṁ jānāmi|

Read preritāḥ 26preritāḥ 26
Compare preritāḥ 26:1-27preritāḥ 26:1-27