Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 25

preritāḥ 25:5-21

Help us?
Click on verse(s) to share them!
5tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ ye śaknuvanti te mayā saha tatra gatvā tamapavadantu sa etāṁ kathāṁ kathitavān|
6daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|
7paule samupasthite sati yirūśālamnagarād āgatā yihūdīyalokāstaṁ caturdiśi saṁveṣṭya tasya viruddhaṁ bahūn mahādoṣān utthāpitavantaḥ kintu teṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
8tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|
9kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?
10tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|
11kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|
12tadā phīṣṭo mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭe kiṁ tava vicāro bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
13kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
14tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|
15yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|
16tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|
17tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|
18tadanantaraṁ tasyāpavādakā upasthāya yādṛśam ahaṁ cintitavān tādṛśaṁ kañcana mahāpavādaṁ notthāpya
19sveṣāṁ mate tathā paulo yaṁ sajīvaṁ vadati tasmin yīśunāmani mṛtajane ca tasya viruddhaṁ kathitavantaḥ|
20tatohaṁ tādṛgvicāre saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicārito bhavitum icchasi?
21tadā paulo mahārājasya nikaṭe vicārito bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ preṣayituṁ na śaknomi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|

Read preritāḥ 25preritāḥ 25
Compare preritāḥ 25:5-21preritāḥ 25:5-21