Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 21

preritāḥ 21:13-30

Help us?
Click on verse(s) to share them!
13kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanena mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabho ryīśo rnāmno nimittaṁ yirūśālami baddho bhavituṁ kevala tanna prāṇān dātumapi sasajjosmi|
14tenāsmākaṁ kathāyām agṛhītāyām īśvarasya yathecchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
15pare'hani pātheyadravyāṇi gṛhītvā yirūśālamaṁ prati yātrām akurmma|
16tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
17asmāsu yirūśālamyupasthiteṣu tatrasthabhrātṛgaṇo'smān āhlādena gṛhītavān|
18parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|
19anantaraṁ sa tān natvā svīyapracāraṇena bhinnadeśīyān pratīśvaro yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
20iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|
21śiśūnāṁ tvakchedanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadeśanivāsino yihūdīyalokān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
22tvamatrāgatosīti vārttāṁ samākarṇya jananivaho militvāvaśyamevāgamiṣyati; ataeva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
23vrataṁ karttuṁ kṛtasaṅkalpā ye'smāṁka catvāro mānavāḥ santi
24tān gṛhītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā teṣāṁ śiromuṇḍane yo vyayo bhavati taṁ tvaṁ dehi| tathā kṛte tvadīyācāre yā janaśruti rjāyate sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusāreṇevācarasīti te bhotsante|
25bhinnadeśīyānāṁ viśvāsilokānāṁ nikaṭe vayaṁ patraṁ likhitvetthaṁ sthirīkṛtavantaḥ, devaprasādabhojanaṁ raktaṁ galapīḍanamāritaprāṇibhojanaṁ vyabhicāraścaitebhyaḥ svarakṣaṇavyatirekeṇa teṣāmanyavidhipālanaṁ karaṇīyaṁ na|
26tataḥ paulastān mānuṣānādāya parasmin divase taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇo dineṣu sampūrṇeṣu teṣām ekaikārthaṁ naivedyādyutsargo bhaviṣyatīti jñāpitavān|
27teṣu saptasu dineṣu samāptakalpeṣu āśiyādeśanivāsino yihūdīyāstaṁ madhyemandiraṁ vilokya jananivahasya manaḥsu kupravṛttiṁ janayitvā taṁ dhṛtvā
28proccaiḥ prāvocan, he isrāyellokāḥ sarvve sāhāyyaṁ kuruta| yo manuja eteṣāṁ lokānāṁ mūsāvyavasthāyā etasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa eṣaḥ; viśeṣataḥ sa bhinnadeśīyalokān mandiram ānīya pavitrasthānametad apavitramakarot|
29pūrvvaṁ te madhyenagaram iphiṣanagarīyaṁ traphimaṁ paulena sahitaṁ dṛṣṭavanta etasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
30ataeva sarvvasmin nagare kalahotpannatvāt dhāvanto lokā āgatya paulaṁ dhṛtvā mandirasya bahirākṛṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|

Read preritāḥ 21preritāḥ 21
Compare preritāḥ 21:13-30preritāḥ 21:13-30