Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 20

preritāḥ 20:25-31

Help us?
Click on verse(s) to share them!
25adhunā paśyata yeṣāṁ samīpe'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kṛtavān etādṛśā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha etadapyahaṁ jānāmi|
26yuṣmabhyam aham īśvarasya sarvvān ādeśān prakāśayituṁ na nyavartte|
27ahaṁ sarvveṣāṁ lokānāṁ raktapātadoṣād yannirdoṣa āse tasyādya yuṣmān sākṣiṇaḥ karomi|
28yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,
29yato mayā gamane kṛtaeva durjayā vṛkā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
30yuṣmākameva madhyādapi lokā utthāya śiṣyagaṇam apahantuṁ viparītam upadekṣyantītyahaṁ jānāmi|
31iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|

Read preritāḥ 20preritāḥ 20
Compare preritāḥ 20:25-31preritāḥ 20:25-31