Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 19

preritāḥ 19:22-36

Help us?
Click on verse(s) to share them!
22svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|
23kintu tasmin samaye mate'smin kalaho jātaḥ|
24tatkāraṇamidaṁ, arttimīdevyā rūpyamandiranirmmāṇena sarvveṣāṁ śilpināṁ yatheṣṭalābham ajanayat yo dīmītriyanāmā nāḍīndhamaḥ
25sa tān tatkarmmajīvinaḥ sarvvalokāṁśca samāhūya bhāṣitavān he mahecchā etena mandiranirmmāṇenāsmākaṁ jīvikā bhavati, etad yūyaṁ vittha;
26kintu hastanirmmiteśvarā īśvarā nahi paulanāmnā kenacijjanena kathāmimāṁ vyāhṛtya kevalephiṣanagare nahi prāyeṇa sarvvasmin āśiyādeśe pravṛttiṁ grāhayitvā bahulokānāṁ śemuṣī parāvarttitā, etad yuṣmābhi rdṛśyate śrūyate ca|
27tenāsmākaṁ vāṇijyasya sarvvathā hāneḥ sambhavanaṁ kevalamiti nahi, āśiyādeśasthai rvā sarvvajagatsthai rlokaiḥ pūjyā yārtimī mahādevī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyateे|
28etādṛśīṁ kathāṁ śrutvā te mahākrodhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī devī mahatī bhavati|
29tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|
30tataḥ paulo lokānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
31paulasyatmīyā āśiyādeśasthāḥ katipayāḥ pradhānalokāstasya samīpaṁ naramekaṁ preṣya tvaṁ raṅgabhūmiṁ māgā iti nyavedayan|
32tato nānālokānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād etāvatī janatābhavat etad adhikai rlokai rnājñāyi|
33tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkṛtaḥ sikandaro hastena saṅketaṁ kṛtvā lokebhya uttaraṁ dātumudyatavān,
34kintu sa yihūdīyaloka iti niścite sati iphiṣīyānām arttimī devī mahatīti vākyaṁ prāyeṇa pañca daṇḍān yāvad ekasvareṇa lokanivahaiḥ proktaṁ|
35tato nagarādhipatistān sthirān kṛtvā kathitavān he iphiṣāyāḥ sarvve lokā ākarṇayata, artimīmahādevyā mahādevāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvve lokāḥ kurvvanti, etat ke na jānanti?
36tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|

Read preritāḥ 19preritāḥ 19
Compare preritāḥ 19:22-36preritāḥ 19:22-36