Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 19

preritāḥ 19:12-29

Help us?
Click on verse(s) to share them!
12yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|
13tadā deśāṭanakāriṇaḥ kiyanto yihūdīyā bhūtāpasāriṇo bhūtagrastanokānāṁ sannidhau prabhe ryīśo rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśo rnāmnā yuṣmān ājñāpayāmaḥ|
14skivanāmno yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kṛte sati
15kaścid apavitro bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinomi kintu ke yūyaṁ?
16ityuktvā sopavitrabhūtagrasto manuṣyo lamphaṁ kṛtvā teṣāmupari patitvā balena tān jitavān, tasmātte nagnāḥ kṣatāṅgāśca santastasmād gehāt palāyanta|
17sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|
18yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|
19bahavo māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkṛtya sarvveṣāṁ samakṣam adāhayan, tato gaṇanāṁ kṛtvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
20itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|
21sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|
22svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|
23kintu tasmin samaye mate'smin kalaho jātaḥ|
24tatkāraṇamidaṁ, arttimīdevyā rūpyamandiranirmmāṇena sarvveṣāṁ śilpināṁ yatheṣṭalābham ajanayat yo dīmītriyanāmā nāḍīndhamaḥ
25sa tān tatkarmmajīvinaḥ sarvvalokāṁśca samāhūya bhāṣitavān he mahecchā etena mandiranirmmāṇenāsmākaṁ jīvikā bhavati, etad yūyaṁ vittha;
26kintu hastanirmmiteśvarā īśvarā nahi paulanāmnā kenacijjanena kathāmimāṁ vyāhṛtya kevalephiṣanagare nahi prāyeṇa sarvvasmin āśiyādeśe pravṛttiṁ grāhayitvā bahulokānāṁ śemuṣī parāvarttitā, etad yuṣmābhi rdṛśyate śrūyate ca|
27tenāsmākaṁ vāṇijyasya sarvvathā hāneḥ sambhavanaṁ kevalamiti nahi, āśiyādeśasthai rvā sarvvajagatsthai rlokaiḥ pūjyā yārtimī mahādevī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyateे|
28etādṛśīṁ kathāṁ śrutvā te mahākrodhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī devī mahatī bhavati|
29tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|

Read preritāḥ 19preritāḥ 19
Compare preritāḥ 19:12-29preritāḥ 19:12-29