Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 17

preritāḥ 17:3-25

Help us?
Click on verse(s) to share them!
3phalataḥ khrīṣṭena duḥkhabhogaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśoḥ prastāvaṁ karomi sa īśvareṇābhiṣiktaḥ sa etāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkṛtavān|
4tasmāt teṣāṁ katipayajanā anyadeśīyā bahavo bhaktalokā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayoḥ paścādgāmino jātāḥ|
5kintu viśvāsahīnā yihūdīyalokā īrṣyayā paripūrṇāḥ santo haṭaṭsya katinayalampaṭalokān saṅginaḥ kṛtvā janatayā nagaramadhye mahākalahaṁ kṛtvā yāsono gṛham ākramya preritān dhṛtvā lokanivahasya samīpam ānetuṁ ceṣṭitavantaḥ|
6teṣāmuddeśam aprāpya ca yāsonaṁ katipayān bhrātṛṁśca dhṛtvā nagarādhipatīnāṁ nikaṭamānīya proccaiḥ kathitavanto ye manuṣyā jagadudvāṭitavantaste 'trāpyupasthitāḥ santi,
7eṣa yāson ātithyaṁ kṛtvā tān gṛhītavān| yīśunāmaka eko rājastīti kathayantaste kaisarasyājñāviruddhaṁ karmma kurvvati|
8teṣāṁ kathāmimāṁ śrutvā lokanivaho nagarādhipatayaśca samudvignā abhavan|
9tadā yāsonastadanyeṣāñca dhanadaṇḍaṁ gṛhītvā tān parityaktavantaḥ|
10tataḥ paraṁ bhrātṛgaṇo rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ preṣitavān tau tatropasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|
11tatrasthā lokāḥ thiṣalanīkīsthalokebhyo mahātmāna āsan yata itthaṁ bhavati na veti jñātuṁ dine dine dharmmagranthasyālocanāṁ kṛtvā svairaṁ kathām agṛhlan|
12tasmād aneke yihūdīyā anyadeśīyānāṁ mānyā striyaḥ puruṣāścāneke vyaśvasan|
13kintu birayānagare pauleneśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lokānāṁ kupravṛttim ajanayan|
14ataeva tasmāt sthānāt samudreṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|
15tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam etat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya te pratyāgatāḥ|
16paula āthīnīnagare tāvapekṣya tiṣṭhan tannagaraṁ pratimābhiḥ paripūrṇaṁ dṛṣṭvā santaptahṛdayo 'bhavat|
17tataḥ sa bhajanabhavane yān yihūdīyān bhaktalokāṁśca haṭṭe ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān|
18kintvipikūrīyamatagrahiṇaḥ stoyikīyamatagrāhiṇaśca kiyanto janāstena sārddhaṁ vyavadanta| tatra kecid akathayan eṣa vācālaḥ kiṁ vaktum icchati? apare kecid eṣa janaḥ keṣāñcid videśīyadevānāṁ pracāraka ityanumīyate yataḥ sa yīśum utthitiñca pracārayat|
19te tam areyapāganāma vicārasthānam ānīya prāvocan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdṛśaṁ etad asmān śrāvaya;
20yāmimām asambhavakathām asmākaṁ karṇagocarīkṛtavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|
21tadāthīnīnivāsinastannagarapravāsinaśca kevalaṁ kasyāścana navīnakathāyāḥ śravaṇena pracāraṇena ca kālam ayāpayan|
22paulo'reyapāgasya madhye tiṣṭhan etāṁ kathāṁ pracāritavān, he āthīnīyalokā yūyaṁ sarvvathā devapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|
23yataḥ paryyaṭanakāle yuṣmākaṁ pūjanīyāni paśyan ‘avijñāteśvarāya’ etallipiyuktāṁ yajñavedīmekāṁ dṛṣṭavān; ato na viditvā yaṁ pūjayadhve tasyaiva tatvaṁ yuṣmān prati pracārayāmi|
24jagato jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapṛthivyorekādhipatiḥ san karanirmmitamandireṣu na nivasati;
25sa eva sarvvebhyo jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataeva sa kasyāścit sāmagyrā abhāvaheto rmanuṣyāṇāṁ hastaiḥ sevito bhavatīti na|

Read preritāḥ 17preritāḥ 17
Compare preritāḥ 17:3-25preritāḥ 17:3-25