Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 16

preritāḥ 16:18-30

Help us?
Click on verse(s) to share them!
18sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
20tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
23aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
24ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
25atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
26tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|
27ataeva kārārakṣako nidrāto jāgaritvā kārāyā dvārāṇi muktāni dṛṣṭvā bandilokāḥ palāyitā ityanumāya koṣāt khaṅgaṁ bahiḥ kṛtvātmaghātaṁ karttum udyataḥ|
28kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|
30paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?

Read preritāḥ 16preritāḥ 16
Compare preritāḥ 16:18-30preritāḥ 16:18-30