Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 16

preritāḥ 16:14-22

Help us?
Click on verse(s) to share them!
14tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|
15ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|
16yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|
17sāsmākaṁ paulasya ca paścād etya proccaiḥ kathāmimāṁ kathitavatī, manuṣyā ete sarvvoparisthasyeśvarasya sevakāḥ santo'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
20tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|

Read preritāḥ 16preritāḥ 16
Compare preritāḥ 16:14-22preritāḥ 16:14-22