Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 12

preritāḥ 12:3-21

Help us?
Click on verse(s) to share them!
3tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|
5kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
6anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
7etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
8sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
13pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
14tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15te prāvocan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamevaitat|
16tadā te kathitavantastarhi tasya dūto bhavet|
17pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|
18tataḥ pitaro niḥśabdaṁ sthātuṁ tān prati hastena saṅketaṁ kṛtvā parameśvaro yena prakāreṇa taṁ kārāyā uddhṛtyānītavān tasya vṛttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātṛgaṇañca vārttāmetāṁ vadatetyuktā sthānāntaraṁ prasthitavān|
19prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|
20herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|
21paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|

Read preritāḥ 12preritāḥ 12
Compare preritāḥ 12:3-21preritāḥ 12:3-21