Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 11

preritāḥ 11:7-13

Help us?
Click on verse(s) to share them!
7he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
8tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
10triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
11paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
12tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
13sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;

Read preritāḥ 11preritāḥ 11
Compare preritāḥ 11:7-13preritāḥ 11:7-13