Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 11

preritāḥ 11:12-17

Help us?
Click on verse(s) to share them!
12tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
13sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
14tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
15ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
16tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
17ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?

Read preritāḥ 11preritāḥ 11
Compare preritāḥ 11:12-17preritāḥ 11:12-17