Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 10

preritāḥ 10:8-20

Help us?
Click on verse(s) to share them!
8sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|
9parasmin dine te yātrāṁ kṛtvā yadā nagarasya samīpa upātiṣṭhan, tadā pitaro dvitīyapraharavelāyāṁ prārthayituṁ gṛhapṛṣṭham ārohat|
10etasmin samaye kṣudhārttaḥ san kiñcid bhoktum aicchat kintu teṣām annāsādanasamaye sa mūrcchitaḥ sannapatat|
11tato meghadvāraṁ muktaṁ caturbhiḥ koṇai rlambitaṁ bṛhadvastramiva kiñcana bhājanam ākāśāt pṛthivīm avārohatīti dṛṣṭavān|
12tanmadhye nānaprakārā grāmyavanyapaśavaḥ khecarorogāmiprabhṛtayo jantavaścāsan|
13anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|
16itthaṁ triḥ sati tat pātraṁ punarākṛṣṭaṁ ākāśam agacchat|
17tataḥ paraṁ yad darśanaṁ prāptavān tasya ko bhāva ityatra pitaro manasā sandegdhi, etasmin samaye karṇīliyasya te preṣitā manuṣyā dvārasya sannidhāvupasthāya,
18śimono gṛhamanvicchantaḥ sampṛchyāhūya kathitavantaḥ pitaranāmnā vikhyāto yaḥ śimon sa kimatra pravasati?
19yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|
20tvam utthāyāvaruhya niḥsandehaṁ taiḥ saha gaccha mayaiva te preṣitāḥ|

Read preritāḥ 10preritāḥ 10
Compare preritāḥ 10:8-20preritāḥ 10:8-20