Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 10

preritāḥ 10:10-35

Help us?
Click on verse(s) to share them!
10etasmin samaye kṣudhārttaḥ san kiñcid bhoktum aicchat kintu teṣām annāsādanasamaye sa mūrcchitaḥ sannapatat|
11tato meghadvāraṁ muktaṁ caturbhiḥ koṇai rlambitaṁ bṛhadvastramiva kiñcana bhājanam ākāśāt pṛthivīm avārohatīti dṛṣṭavān|
12tanmadhye nānaprakārā grāmyavanyapaśavaḥ khecarorogāmiprabhṛtayo jantavaścāsan|
13anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|
16itthaṁ triḥ sati tat pātraṁ punarākṛṣṭaṁ ākāśam agacchat|
17tataḥ paraṁ yad darśanaṁ prāptavān tasya ko bhāva ityatra pitaro manasā sandegdhi, etasmin samaye karṇīliyasya te preṣitā manuṣyā dvārasya sannidhāvupasthāya,
18śimono gṛhamanvicchantaḥ sampṛchyāhūya kathitavantaḥ pitaranāmnā vikhyāto yaḥ śimon sa kimatra pravasati?
19yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|
20tvam utthāyāvaruhya niḥsandehaṁ taiḥ saha gaccha mayaiva te preṣitāḥ|
21tasmāt pitaro'varuhya karṇīliyapreritalokānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mṛgayadhve sa janohaṁ, yūyaṁ kinnimittam āgatāḥ?
22tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|
23tadā pitarastānabhyantaraṁ nītvā teṣāmātithyaṁ kṛtavān, pare'hani taiḥ sārddhaṁ yātrāmakarot, yāphonivāsināṁ bhrātṛṇāṁ kiyanto janāśca tena saha gatāḥ|
24parasmin divase kaisariyānagaramadhyapraveśasamaye karṇīliyo jñātibandhūn āhūyānīya tān apekṣya sthitaḥ|
25pitare gṛha upasthite karṇīliyastaṁ sākṣātkṛtya caraṇayoḥ patitvā prāṇamat|
26pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27tadā karṇīliyena sākam ālapan gṛhaṁ prāviśat tanmadhye ca bahulokānāṁ samāgamaṁ dṛṣṭvā tān avadat,
28anyajātīyalokaiḥ mahālapanaṁ vā teṣāṁ gṛhamadhye praveśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nocitam iti parameśvaro māṁ jñāpitavān|
29iti hetorāhvānaśravaṇamātrāt kāñcanāpattim akṛtvā yuṣmākaṁ samīpam āgatosmi; pṛcchāmi yūyaṁ kinnimittaṁ mām āhūyata?
30tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni etāvadvelāṁ yāvad aham anāhāra āsan tatastṛtīyaprahare sati gṛhe prārthanasamaye tejomayavastrabhṛd eko jano mama samakṣaṁ tiṣṭhan etāṁ kathām akathayat,
31he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|
32ato yāphonagaraṁ prati lokān prahitya tatra samudratīre śimonnāmnaḥ kasyaciccarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tamāhūाyaya; tataḥ sa āgatya tvām upadekṣyati|
33iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
34tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvaro manuṣyāṇām apakṣapātī san
35yasya kasyacid deśasya yo lokāstasmādbhītvā satkarmma karoti sa tasya grāhyo bhavati, etasya niścayam upalabdhavānaham|

Read preritāḥ 10preritāḥ 10
Compare preritāḥ 10:10-35preritāḥ 10:10-35