Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 7

prēritāḥ 7:3-53

Help us?
Click on verse(s) to share them!
3tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
4ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
5kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
6īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
7aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
8paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
9tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
10kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
11tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
12kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
13tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
14anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
15tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
16tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
17tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
18śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
19asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
20ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
21kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
22tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
23sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
24tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
25tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
26tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
27tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
28hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
29tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
30anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
31mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
32ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
33paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
35kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
36sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
37prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
38mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
39asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
40asmākam agrē'grē gantuुm asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
41tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
42tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
43kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
44aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
45paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
46sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
48tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
49parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
50sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
51hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
52yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
53yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|

Read prēritāḥ 7prēritāḥ 7
Compare prēritāḥ 7:3-53prēritāḥ 7:3-53