Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 5

prēritāḥ 5:12-32

Help us?
Click on verse(s) to share them!
12tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|
13tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta|
14striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|
17anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca
18mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,
20yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|
22tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|
24ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|
26tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,
28anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|
29tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya
31isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|
32ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|

Read prēritāḥ 5prēritāḥ 5
Compare prēritāḥ 5:12-32prēritāḥ 5:12-32