Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 5

prēritāḥ 5:10-27

Help us?
Click on verse(s) to share them!
10tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt tē yuvānō'bhyantaram āgatya tāmapi mr̥tāṁ dr̥ṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśvē śmaśānē sthāpitavantaḥ|
11tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|
13tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta|
14striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|
17anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca
18mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
19kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,
20yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|
22tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|
24ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|
26tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,

Read prēritāḥ 5prēritāḥ 5
Compare prēritāḥ 5:10-27prēritāḥ 5:10-27