Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 1

prēritāḥ 1:3-21

Help us?
Click on verse(s) to share them!
3catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgāी śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān

Read prēritāḥ 1prēritāḥ 1
Compare prēritāḥ 1:3-21prēritāḥ 1:3-21