Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 19

prēritāḥ 19:21-40

Help us?
Click on verse(s) to share them!
21sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
22svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
23kintu tasmin samayē matē'smin kalahō jātaḥ|
24tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
25sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
26kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
27tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatēे|
28ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
29tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
30tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
31paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
32tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
33tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
34kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
35tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
36tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
37yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
38yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
39kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
40kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|

Read prēritāḥ 19prēritāḥ 19
Compare prēritāḥ 19:21-40prēritāḥ 19:21-40