Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 15

prēritāḥ 15:18-31

Help us?
Click on verse(s) to share them!
18ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti|
19ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
21yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
22tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
24viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
25tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
26priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
27atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
29ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30tēे visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
31tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|

Read prēritāḥ 15prēritāḥ 15
Compare prēritāḥ 15:18-31prēritāḥ 15:18-31