Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 12

prēritāḥ 12:8-13

Help us?
Click on verse(s) to share them!
8sa dūtastamavadat, baddhakaṭiḥ san pādayōḥ pādukē arpaya; tēna tathā kr̥tē sati dūtastam uktavān gātrīyavastraṁ gātrē nidhāya mama paścād ēhi|
9tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtēna karmmaitat kr̥tamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|

Read prēritāḥ 12prēritāḥ 12
Compare prēritāḥ 12:8-13prēritāḥ 12:8-13