Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 12

prēritāḥ 12:10-20

Help us?
Click on verse(s) to share them!
10itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yēna lauhanirmmitadvārēṇa nagaraṁ gamyatē tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tatō'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11tadā sa cētanāṁ prāpya kathitavān nijadūtaṁ prahitya paramēśvarō hērōdō hastād yihūdīyalōkānāṁ sarvvāśāyāśca māṁ samuddhr̥tavān ityahaṁ niścayaṁ jñātavān|
12sa vivicya mārkanāmrā vikhyātasya yōhanō mātu rmariyamō yasmin gr̥hē bahavaḥ sambhūya prārthayanta tannivēśanaṁ gataḥ|
13pitarēṇa bahirdvāra āhatē sati rōdānāmā bālikā draṣṭuṁ gatā|
14tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mōcayitvā pitarō dvārē tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15tē prāvōcan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamēvaitat|
16tadā tē kathitavantastarhi tasya dūtō bhavēt|
17pitarō dvāramāhatavān ētasminnantarē dvāraṁ mōcayitvā pitaraṁ dr̥ṣṭvā vismayaṁ prāptāḥ|
18tataḥ pitarō niḥśabdaṁ sthātuṁ tān prati hastēna saṅkētaṁ kr̥tvā paramēśvarō yēna prakārēṇa taṁ kārāyā uddhr̥tyānītavān tasya vr̥ttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātr̥gaṇañca vārttāmētāṁ vadatētyuktā sthānāntaraṁ prasthitavān|
19prabhātē sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhyē mahān kalahō jātaḥ|
20hērōd bahu mr̥gayitvā tasyōddēśē na prāptē sati rakṣakān saṁpr̥cchya tēṣāṁ prāṇān hantum ādiṣṭavān|

Read prēritāḥ 12prēritāḥ 12
Compare prēritāḥ 12:10-20prēritāḥ 12:10-20