Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 11

prēritāḥ 11:9-17

Help us?
Click on verse(s) to share them!
9aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
10triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
11paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
12tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
13sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;
14tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati|
15ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān|
16tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|
17ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?

Read prēritāḥ 11prēritāḥ 11
Compare prēritāḥ 11:9-17prēritāḥ 11:9-17