Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 11

prēritāḥ 11:4-13

Help us?
Click on verse(s) to share them!
4tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān|
5yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān;
7hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca|
8tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
10triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
11paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
12tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
13sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;

Read prēritāḥ 11prēritāḥ 11
Compare prēritāḥ 11:4-13prēritāḥ 11:4-13