Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 10

prēritāḥ 10:34-44

Help us?
Click on verse(s) to share them!
34tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san
35yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|
36sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
37yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt;
38phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;
39vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,
40kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat|
41sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|
42jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|
43yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|
44pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|

Read prēritāḥ 10prēritāḥ 10
Compare prēritāḥ 10:34-44prēritāḥ 10:34-44