Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ - prēritāḥ 10

prēritāḥ 10:11-18

Help us?
Click on verse(s) to share them!
11tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|
12tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|
13anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|
16itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|
17tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,
18śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati?

Read prēritāḥ 10prēritāḥ 10
Compare prēritāḥ 10:11-18prēritāḥ 10:11-18