Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mārkaḥ - mārkaḥ 6

mārkaḥ 6:28-50

Help us?
Click on verse(s) to share them!
28tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
29ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
30atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
31sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
32tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|
33tatō lōkanivahastēṣāṁ sthānāntarayānaṁ dadarśa, anēkē taṁ paricitya nānāpurēbhyaḥ padairvrajitvā javēna taiṣāmagrē yīśōḥ samīpa upatasthuḥ|
34tadā yīśu rnāvō bahirgatya lōkāraṇyānīṁ dr̥ṣṭvā tēṣu karuṇāṁ kr̥tavān yatastē'rakṣakamēṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
35atha divāntē sati śiṣyā ētya yīśumūcirē, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
36lōkānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhōjyadravyāṇi krētuñca bhavān tān visr̥jatu|
37tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?
38tadā sa tān pr̥ṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsatē? gatvā paśyata; tatastē dr̥ṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
39tadā sa lōkān śaspōpari paṁktibhirupavēśayitum ādiṣṭavān,
40tatastē śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
41atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|
42tataḥ sarvvē bhuktvātr̥pyan|
43anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagr̥huḥ|
44tē bhōktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
45atha sa lōkān visr̥jannēva nāvamārōḍhuṁ svasmādagrē pārē baitsaidāpuraṁ yātuñca śṣyiाn vāḍhamādiṣṭavān|
46tadā sa sarvvān visr̥jya prārthayituṁ parvvataṁ gataḥ|
47tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ēkākī sthalē sthitaḥ|
48atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāmē sindhūpari padbhyāṁ vrajan tēṣāṁ samīpamētya tēṣāmagrē yātum udyataḥ|
49kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dr̥ṣṭvā bhūtamanumāya ruruvuḥ,
50yataḥ sarvvē taṁ dr̥ṣṭvā vyākulitāḥ| ataēva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|

Read mārkaḥ 6mārkaḥ 6
Compare mārkaḥ 6:28-50mārkaḥ 6:28-50