Text copied!
CopyCompare
Sanskrit Bible (NT) in ITRANS Script - lUkaH - lUkaH 7

लूकः 7:31-43

Help us?
Click on verse(s) to share them!
31अथ प्रभुः कथयामास, इदानीन्तनजनान् केनोपमामि? ते कस्य सदृशाः?
32ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।
33यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारस न्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।
34ततः परं मानवसुत आगत्याखाददपिव न्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
35किन्तु j नानिनो j नानं निर्दोषं विदुः।
36पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।
37एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय
38तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।
39तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति j नातुं शक्नुयात् यतः सा दुष्टा।
40तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम कि न्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
41एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः प न्चशतानि मुद्रापादान् अपरश्च प न्चाशत् मुद्रापादान् धारयामास।
42तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो रृणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।
43शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।

Read लूकः 7लूकः 7
Compare लूकः 7:31-43लूकः 7:31-43