Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 6

lūkaḥ 6:7-37

Help us?
Click on verse(s) to share them!
7tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
8tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
9tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
10paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
11tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
13atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
14pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
15mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
16ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
17tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
18amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
20paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
21he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
22yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛृtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
25iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
26sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
27he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
28ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
29yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
30yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
32ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
33yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
34yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
35ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
36ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
37aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|

Read lūkaḥ 6lūkaḥ 6
Compare lūkaḥ 6:7-37lūkaḥ 6:7-37