Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 22

lūkaḥ 22:7-68

Help us?
Click on verse(s) to share them!
7atha kiṇvaśūnyapūpōtmavadinē, arthāt yasmin dinē nistārōtsavasya mēṣō hantavyastasmin dinē
8yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|
9tadā tau papracchatuḥ kucāsādayāvō bhavataḥ kēcchā?
10tadā sōvādīt, nagarē praviṣṭē kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yannivēśanaṁ praviśati yuvāmapi tannivēśanaṁ tatpaścāditvā nivēśanapatim iti vākyaṁ vadataṁ,
11yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālāा kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|
12tataḥ sa janō dvitīyaprakōṣṭhīyam ēkaṁ śastaṁ kōṣṭhaṁ darśayiṣyati tatra bhōjyamāsādayataṁ|
13tatastau gatvā tadvākyānusārēṇa sarvvaṁ dr̥ṣdvā tatra nistārōtsavīyaṁ bhōjyamāsādayāmāsatuḥ|
14atha kāla upasthitē yīśu rdvādaśabhiḥ prēritaiḥ saha bhōktumupaviśya kathitavān
15mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|
16yuṣmān vadāmi, yāvatkālam īśvararājyē bhōjanaṁ na kariṣyē tāvatkālam idaṁ na bhōkṣyē|
17tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|
18yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|
20atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21paśyata yō māṁ parakarēṣu samarpayiṣyati sa mayā saha bhōjanāsana upaviśati|
22yathā nirūpitamāstē tadanusārēṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakarēṣu samarpayiṣyati tasya santāpō bhaviṣyati|
23tadā tēṣāṁ kō jana ētat karmma kariṣyati tat tē parasparaṁ praṣṭumārēbhirē|
24aparaṁ tēṣāṁ kō janaḥ śrēṣṭhatvēna gaṇayiṣyatē, atrārthē tēṣāṁ vivādōbhavat|
25asmāt kāraṇāt sōvadat, anyadēśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kr̥tvāpi tē bhūpatitvēna vikhyātā bhavanti ca|
26kintu yuṣmākaṁ tathā na bhaviṣyati, yō yuṣmākaṁ śrēṣṭhō bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyō bhaviṣyati sa sēvakavadbhavatu|
27bhōjanōpaviṣṭaparicārakayōḥ kaḥ śrēṣṭhaḥ? yō bhōjanāyōpaviśati sa kiṁ śrēṣṭhō na bhavati? kintu yuṣmākaṁ madhyē'haṁ paricāraka̮ivāsmi|
28aparañca yuyaṁ mama parīkṣākālē prathamamārabhya mayā saha sthitā
29ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30tasmān mama rājyē bhōjanāsanē ca bhōjanapānē kariṣyadhvē siṁhāsanēṣūpaviśya cēsrāyēlīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhvē|
31aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
32kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|
33tadā sōvadat, hē prabhōhaṁ tvayā sārddhaṁ kārāṁ mr̥tiñca yātuṁ majjitōsmi|
34tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|
35aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? tē prōcuḥ kasyāpi na|
36tadā sōvadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tēna tadgrahītavyaṁ, yasya ca kr̥pāṇōे nāsti tēna svavastraṁ vikrīya sa krētavyaḥ|
37yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|
38tadā tē prōcuḥ prabhō paśya imau kr̥pāṇau| tataḥ sōvadad ētau yathēṣṭau|
39atha sa tasmādvahi rgatvā svācārānusārēṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
40tatrōpasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
41paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,
42hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
43tadā tasmai śaktiṁ dātuṁ svargīyadūtō darśanaṁ dadau|
44paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|
45atha prārthanāta utthāya śiṣyāṇāṁ samīpamētya tān manōduḥkhinō nidritān dr̥ṣṭvāvadat
46kutō nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
47ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|
48tadā yīśuruvāca, hē yihūdā kiṁ cumbanēna manuṣyaputraṁ parakarēṣu samarpayasi?
49tadā yadyad ghaṭiṣyatē tadanumāya saṅgibhiruktaṁ, hē prabhō vayaṁ ki khaṅgēna ghātayiṣyāmaḥ?
50tata ēkaḥ karavālēnāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ cicchēda|
51adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spr̥ṣṭvā svasyaṁ cakāra|
52paścād yīśuḥ samīpasthān pradhānayājakān mandirasya sēnāpatīn prācīnāṁśca jagāda, yūyaṁ kr̥pāṇān yaṣṭīṁśca gr̥hītvā māṁ kiṁ cōraṁ dharttumāyātāḥ?
53yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|
54atha tē taṁ dhr̥tvā mahāyājakasya nivēśanaṁ ninyuḥ| tataḥ pitarō dūrē dūrē paścāditvā
55br̥hatkōṣṭhasya madhyē yatrāgniṁ jvālayitvā lōkāḥ samētyōpaviṣṭāstatra taiḥ sārddham upavivēśa|
56atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt|
57kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|
58kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|
59tataḥ sārddhadaṇḍadvayāt paraṁ punaranyō janō niścitya babhāṣē, ēṣa tasya saṅgīti satyaṁ yatōyaṁ gālīlīyō lōkaḥ|
60tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|
61tadā prabhuṇā vyādhuṭya pitarē nirīkṣitē kr̥kavākuravāt pūrvvaṁ māṁ trirapahnōṣyasē iti pūrvvōktaṁ tasya vākyaṁ pitaraḥ smr̥tvā
62bahirgatvā mahākhēdēna cakranda|
63tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|
64vastrēṇa tasya dr̥śau baddhvā kapōlē capēṭāghātaṁ kr̥tvā papracchuḥ, kastē kapōlē capēṭāghātaṁ kr̥tavāna? gaṇayitvā tad vada|
65tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārēbhirē|
66atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|
67sa pratyuvāca, mayā tasminnuktē'pi yūyaṁ na viśvasiṣyatha|
68kasmiṁścidvākyē yuṣmān pr̥ṣṭē'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|

Read lūkaḥ 22lūkaḥ 22
Compare lūkaḥ 22:7-68lūkaḥ 22:7-68