Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 1

lūkaḥ 1:46-79

Help us?
Click on verse(s) to share them!
46tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
47mamātmā tārakēśē ca samullāsaṁ pragacchati|
48akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
50yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
52siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
53kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
54ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ|
55isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
56anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
57tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
58tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
59tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
61tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
62tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
63tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
64tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
66tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
67tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
69vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
70sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
71kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
72tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥ृtīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
73sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ|
74yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
75vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
76atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
77upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
78ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
79paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||

Read lūkaḥ 1lūkaḥ 1
Compare lūkaḥ 1:46-79lūkaḥ 1:46-79