Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 1

lūkaḥ 1:11-31

Help us?
Click on verse(s) to share them!
11sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
12taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
13tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōेhan iti kariṣyasi|
14kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
16san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
17santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
18tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
19tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
20kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
21tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
22sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
23anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
24katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
25paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
26aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
27dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
28sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
29tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
31paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|

Read lūkaḥ 1lūkaḥ 1
Compare lūkaḥ 1:11-31lūkaḥ 1:11-31