Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 12

lūkaḥ 12:31-57

Help us?
Click on verse(s) to share them!
31ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47yo dāsaḥ prabheाrājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?

Read lūkaḥ 12lūkaḥ 12
Compare lūkaḥ 12:31-57lūkaḥ 12:31-57